- *।। विल्व पत्र चढाने के 108मन्त्र।।* 
 ????????????????????????????????????
 त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
 त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥१॥
 त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
 तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥२॥
 सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् ।
 सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥३॥
 नागाधिराजवलयं नागहारेण भूषितम् ।
 नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥४॥
 अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् ।
 चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥५॥
 त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् ।
 विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥६॥
 त्रिशूलधारिणं देवं नागाभरणसुन्दरम् ।
 चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥७॥
 गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् ।
 कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥८॥
 शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् ।
 सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥९॥
 सच्चिदानन्दरूपं च परानन्दमयं शिवम् ।
 वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥१०॥
 शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् ।
 हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥११॥
 अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् ।
 ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥१२॥
 हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् ।
 अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥१३॥
 पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् ।
 नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥१४॥
 सुराश्रयं विषहरं वर्मिणं च वरूधिनम् I
 महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥१५॥
 कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् ।
 तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥१६॥
 दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् ।
 अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥१७॥
 नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् ।
 महापापसंहारं एकबिल्वं शिवार्पणम् ॥१८॥
 चूडामणीकृतविभुं वलयीकृतवासुकिम् ।
 कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥१९॥
 कर्पूरकुन्दधवलं नरकार्णवतारकम् ।
 करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥२०॥
 महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् ।
 महापापहरं देवं एकबिल्वं शिवार्पणम् ॥२१॥
 भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् ।
 वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥२२॥
 फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् ।
 नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम्
 ॥२३॥
 कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् ।
 वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥२४॥
 सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् ।
 मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥२५॥
 दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् ।
 मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥२६॥
 सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् ।
 निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥२७॥
 सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् ।
 सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥२८॥
 सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् ।
 सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ II२९॥
 मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् ।
 कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥३०॥
 तेजोमयं महाभीमं उमेशं भस्मलेपनम् ।
 भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥ II३१॥
 स्वर्गापवर्गफलदं रघुनाथवरप्रदम् ।
 नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥३२॥
 मञ्जीरपादयुगलं शुभलक्षणलक्षितम् ।
 फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥३३॥
 निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् ।
 तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥ II३४॥
 सर्वलोकैकपितरं सर्वलोकैकमातरम् ।
 सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥३५॥
 चित्राम्बरं निराभासं वृषभेश्वरवाहनम् ।
 नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥३६॥
 रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् ।
 नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥ II३७॥
 दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् ।
 नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥ II३८॥
 रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् ।
 भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ II३९॥
 वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् ।
 पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥४०॥
 सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् ।
 सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥४१॥
 नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् ।
 विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ II४२॥
 अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् ।
 धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ II४३॥
 गौरीविलाससदनं जीवजीवपितामहम् ।
 कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥४४॥
 सुखदं सुखनाशं च दुःखदं दुःखनाशनम् ।
 दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥४५॥
 सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् ।
 अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥४६॥
 सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् ।
 सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ II४७॥
 जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् ।
 जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥४८॥
 विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् ।
 वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ II४९॥
 गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् ।
 जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥५०॥
 त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् ।
 दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥५१॥
 कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् ।
 कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥५२॥
 कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् ।
 शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ II५३॥
 जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् ।
 पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥५४॥
 सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् ।
 ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥५५॥
 मन्दारमूलनिलयं मन्दारकुसुमप्रियम् ।
 बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ II५६॥
 महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् ।
 सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥
 बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् ।
 परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ II५८॥
 युगाकारं युगाधीशं युगकृद्युगनाशनम् ।
 परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ II५९॥
 धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् ।
 कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ II६०॥
 सुरावासं जनावासं योगीशं योगिपुङ्गवम् ।
 योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥६१॥
 उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् ।
 भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥६२॥
 विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् ।
 विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम्
 ॥६३॥
 कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् ।
 ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥६४॥
 लावण्यमधुराकारं करुणारसवारधिम् ।
 भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥६५॥
 जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् ।
 कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥ II६६॥
 शिवं शान्तं उमानाथं महाध्यानपरायणम् ।
 ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६७॥
 वासुक्युरगहारं च लोकानुग्रहकारणम् ।
 ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६८॥
 शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् I
 शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥६९॥
 शरणागतदीनार्तपरित्राणपरायणम् ।
 गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥
 भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् I
 करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥७१॥
 क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् ।
 व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥७२॥
 भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् ।
 हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥७३॥
 दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् ।
 हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ II७४॥
 महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् ।
 वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ II७५॥
 स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् I
 जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ II७६॥
 रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् ।
 रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥७७॥
 फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् I
 दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥७८॥
 नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् ।
 मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥ II७९॥
 मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् ।
 सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥ II८०॥
 निधनेशं धनाधीशं अपमृत्युविनाशनम् ।
 लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम्
 ॥८१॥
 भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् ।
 कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम्
 ॥८२॥
 घोरपातकदावाग्निं जन्मकर्मविवर्जितम् ।
 कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥८३॥
 मातङ्गचर्मवसनं विराड्रूपविदारकम् ।
 विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥८४॥
 यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् ।
 यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥ II८५॥
 कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् ।
 योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥८६॥
 महोन्नतमहाकायं महोदरमहाभुजम् ।
 महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥८७॥
 सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् ।
 महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् II८८॥
 समस्तजगदाधारं समस्तगुणसागरम् ।
 सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ ८९॥
 माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः ।
 दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥९०॥
 तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे ।
 प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥९१॥
 तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्
 कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥९२॥
 दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
 अघोरपापसंहारं एकबिल्वं शिवार्पणम् II९३॥
 तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा ।
 पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम्
 ॥९४॥
 अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् ।
 मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥९५॥
 सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् ।
 साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम्
 ॥९६॥
 दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् ।
 सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् II९७॥
 चतुर्वेदसहस्राणि भारतादिपुराणकम् ।
 साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम्
 ॥९८॥
 सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् ।
 तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥९९॥
 अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके ।
 अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥१००॥
 काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
 अघोरपापसंहारं एकबिल्वं शिवार्पणम् II१०१॥
 अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा ।
 त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम्
 ॥१०२॥
 दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम्
 सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् II१०३॥
 पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् ।
 अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम्
 ॥१०४॥
 विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् ।
 तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥१०५॥
 त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत्
 जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥१०६॥
 अनेकदानफलदं अनन्तसुकृतादिकम् ।
 तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥१०७॥
 त्वं मां पालय सर्वत्र पदध्यानकृतं तव ।
 भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥१०८॥
- पंडित ओम प्रकाश शर्मा
- ज्योतिषाचार्य
- उज्जैन महाकाल वन
- मो.9977742288
- www.ompandit.com
Gallery
 
                                    Leave a Reply
Your email address will not be published. Required fields are marked *
