सूर्य के 12 नाम सनातन धर्म

April 29, 2018

सनातन धर्म संस्कृति

।। प्रात: कर दर्शनम  ।।

कराग्रे वसते लक्ष्मी करमध्ये सरस्वती ।

करमूले तू गोविन्दः प्रभाते करदर्शनम ॥

।। पृथ्वी क्षमा प्रार्थना  ।।

समुद्र वसने देवी पर्वत स्तन मंडिते ।

विष्णु पत्नी नमस्तुभ्यं पाद स्पर्शं क्षमश्वमेव ॥

ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च।

गुरुश्च शुक्र: शनिराहुकेतव: कुर्वन्तु सर्वे मम सुप्रभातम्।।

ऊँ पूर्णमदः पूर्णमिदं पूर्णात्‌ पूर्णमुदच्यते।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥

।। स्नान मन्त्र ।।

गंगे च यमुने चैव गोदावरी सरस्वती ।

नर्मदे सिन्धु कावेरी जले अस्मिन् सन्निधिम् कुरु ॥

।। सूर्यनमस्कारमन्त्र: ।।

ॐ सूर्य आत्मा जगतस्तस्युषश्च,

आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ।

दीर्घमायुर्बलं वीर्यं व्याधि शोक विनाशनम् ।

सूर्य पादोदकं तीर्थ जठरे धारयाम्यहम्।।

ॐ मित्राय नम:॥१॥

ॐ रवये नम:॥२॥

ॐ सूर्याय नम:॥३॥

ॐ भानवे नम:॥४॥

ॐ खगाय नम:॥५॥

ॐ पूष्णे नम:॥६॥

ॐ हिरण्यगर्भाय नम:॥७॥

ॐ मरीचये नम:॥८॥

ॐ आदित्याय नम:॥९॥

ॐ सवित्रे नम:॥१०॥

ॐ अर्काय नम:॥११॥

ॐ भास्कराय नम:॥१२॥

ॐ श्री सवितृ सूर्यनारायणाय नम: ॥१३॥

आदिदेव नमस्तुभ्यं प्रसीदमम् भास्कर ।

दिवाकर नमस्तुभ्यं प्रभाकर नमस्तुते ।

नमः सवित्रे जगदेकचक्षुषे ! जगत्प्रसूति स्थितिनाश हेतवे ||

त्रप्तमयाय त्रिगुणात्मकधारिणे ! विरंचिनारायण शंकारत्मने ||

।। गणपति स्तोत्र ।।

विघ्नेश्वराय वरदाय सुरप्रियाय,

लम्बोदराय सकलाय जगद्विताय ।

नागाननाय श्रुति यज्ञ विभूषिताय,

गौरीसुताय गणनाथ नमोस्तुते ॥

।। शिव पञ्चाक्षर स्तोत्रम् ।।

नागेन्द्रहाराय त्रिलोचनाय

भस्माङ्गरागाय महेश्वराय ।

नित्याय शुद्धाय दिगम्बराय

तस्मै नकाराय नमः शिवाय ॥१॥

मन्दाकिनीसलिलचन्दनचर्चिताय

नन्दीश्वरप्रमथनाथमहेश्वराय ।

मन्दारपुष्पबहुपुष्पसुपूजिताय

तस्मै मकाराय नमः शिवाय ॥२॥

शिवाय गौरीवदनाब्जबालसूर्याय

दक्षाध्वरनाशकाय ।

श्रीनीलकण्ठाय वृषध्वजाय

तस्मै शिकाराय नमः शिवाय ॥३॥

वशिष्ठकुम्भोद्भवगौतमार्यमूनीन्द्रदेवार्चितशेखराय ।

चन्द्रार्कवैश्वानरलोचनाय

तस्मै वकाराय नमः शिवाय ॥४॥

यज्ञस्वरूपाय जटाधराय

पिनाकहस्ताय सनातनाय ।

दिव्याय देवाय दिगम्बराय

तस्मै यकाराय नमः शिवाय ॥५॥

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ ।

शिवलोकमावाप्नोति शिवेन सह मोदते ॥६॥

।। श्री राम स्तुति ।।

रामो राजमणिः सदा विजयते रामं रमेशं भजे

रामेहणाभिहता निशारचरचमू रामाय तस्मै नमः ।

मनोजवं मारुततुल्यावेगम जितेन्द्रियं बुद्धिमतां वरिष्ठंम,

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणम् प्रपद्ये।

।। श्री कृष्ण स्तुती ।।

कस्तुरी तिलकम ललाटपटले,वक्षस्थले कौस्तुभम ।

नासाग्रे वरमौक्तिकम करतले,वेणु करे कंकणम ।

सर्वांगे हरिचन्दनम सुललितम,कंठे च मुक्तावलि ।

गोपस्त्री परिवेश्तिथो विजयते,गोपाल चूडामणी ॥

वसुदेव सुत देव, कंस चाणुर मदनम्॥

देवकी परमानन्द, वन्दे कृष्णं जगदगुरुम्॥॥

।। श्रीरामाष्टक ।। 

हे रामा पुरुषोत्तमा नरहरे नारायणा केशवा।

गोविन्दा गरुड़ध्वजा गुणनिधो दामोदरा माधवा॥

हे कृष्ण कमलापते यदुपते सीतापते श्रीपते।

वैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम्‌॥

आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्‌।

वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम्‌॥

बालीनिर्दलनं समुद्रतरणं लंकापुरी दाहनम्‌।

पश्चाद्रावण कुम्भकर्ण हननं एतद्धि रामायणम्‌॥

।। श्रीभागवतसूत्र ।।

आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम्

मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।

कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम्

एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥

मूकं करोति वाचालं पंगुं लंघयते गिरिम्‌।

यत्कृपा तमहं वन्दे परमानन्द माधवम्‌॥

या कुन्दे दु तुषारहार धवला या शुभ्रवस्त्रवृता ।

या वींणा वर दण्ड मण्डितकरा या श्वेत पदमासना ॥

या ब्रहमाच्युत शंडकरः प्रभुतिमिः देवैः सदा वन्दिता।

सा माम पातु सरस्वति भगवती निःशेष जाड्याऽपहा ॥

।। दीप दर्शन ।। 

शुभं करोति कल्याणम् आरोग्यम् धनसंपदा

शत्रुबुध्दी विनाशाय दीपज्योतिर्नमोस्तु ते ।

दीपो ज्योति परं ब्रह्म दीपो ज्योतिरजनार्दनः ।

दीपो हरतु में पापं दीपज्योतिर्नामोस्तु ते ।

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं।

द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं

भावातीतं त्रिगुणरहितं सदगुरुं तं नमामि।।

।। शान्ति मंत्र ।।

ॐ सह नाववतु ।

सह नौ भुनक्तु ।

सहवीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु ।

मा विद्विषावहै ।

ॐ शान्तिः शान्तिः शान्तिः ।।

करारबिन्देन पदारबिदं मुखारविन्दे विनिवेशयन्तम् ।

बटस्यपत्रस्य पुटेशयानं बालं मुकुंदं मनसा स्मरामि ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

There are serious errors in your form submission, please see below for details.